B 340-12 Makarandavivaraṇa
Manuscript culture infobox
Filmed in: B 340/12
Title: Makarandavivaraṇa
Dimensions: 25 x 10.9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5641
Remarks: +B 340/36=
Reel No. B 340-12
Inventory No. 34138
Title Makarandavivaraṇa
Author Divākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.9 cm
Folios 13
Lines per Folio 8–15
Foliation figures in the upper left-hand margin under the abbrevaition di. ma. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5641
Manuscript Features
Excerpts
Beginning
oṃ svasti śrīmahāgaṇapataye namaḥ || || śrīmālikāyai namaḥ || ||
prajñāṃ yataḥ prāpya kṛtapratijñāṃ
sparddhāṃ vidhatte prasabhaṃ pratijñaṃ ||
ajñopitaṃ (!) śrīśivanāmadheyaṃ
gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||
śrīmacchivāt samadhigamya varaprasādaṃ
vṛttāṃśubhir vivaraṇābhinavāraviṃdaṃ |
etad divākaravikāśitam āryyavaryya
bhṛṃgā bhajaṃtu makaraṃdapipipāsavo ye || 2 ||
†pṛṣṭaḥ sthitāsannaśakoniteṣṭa-,
śakāvaśeṣapramakoṇakasthaṃ† |
tithyādi vārādi savallikaṃ tad
yojyaṃ samīpasthasakasthakaṃde || 3 || (fol. 1v1–6)
End
parvādipadyapratipādanena
purātanoktād api sadviśeṣaṃ, ||
nṛnaṃdanoktān narasiṃhasūnu-
praṇītam aṃgīkaraṇīyam āryaiḥ || 48 ||
bālodite pi bahusuṃdaravisṛtārthe
tuṣṭiṃ bhajaṃtu suhṛdo gatamatsarā ye ||
ākasmikaṃ khalu satāṃ hṛdayeṣu
lagnaṃ saukhyāni paṃjaraśukasya vacas tanoti || 149 || ❁ || || (fol. 13v1–4)
Colophon
iti śrīdaivajñanṛsiṃhasutadivākaradaivajñaviracite makaraṃdavivaraṃ saṃpūrṇaṃ (fol. 13v4)
Microfilm Details
Reel No. B 340/12
Date of Filming 06-08-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-06-2007
Bibliography